Labels

Sunday, February 2, 2014

श्री विष्णु(Lord Vishnu Prayer)

Visit of Amazing / Funny Information - http://7joke.blogspot.com
 श्री विष्णु(Lord Vishnu Prayer)

श्री विष्णु शत नाम स्तोत्र,,,,वासुदेवं ह्रषीकेशं वामनं जलशायिनम् l जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम ll
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् l अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ll
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम l गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम ll
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् l चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ll
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् l त्रिविक्रमं त्रिकालज्ञं त्रमूर्तिं नन्दिकेश्वरम् ll
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् l श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ll
दामोदरं दमोपेतं केशवं केशिसूदनम् l वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम ll

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् l सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ll
हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् l मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ll
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम् l सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ll
ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् l योगीशं योगनिष्णातं योगिनं योगरूपिणम् ll
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम l इति नामशतं दिव्यं वैष्णवं खलु पापहम् ll
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम l यः पठेत प्रातरुत्थाय स भवेद्वैष्णवो नरः ll
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् l चान्द्रायणसहस्राणि कन्यादानशतानि च ll
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः l अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ll

 

No comments:

Post a Comment